A 231-14 Ambikānityapūjāvidhi
Manuscript culture infobox
Filmed in: A 231/14
Title: Ambikānityapūjāvidhi
Dimensions: 37.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. A 231/14
Inventory No. 2599
Title Ambikānityapūjāvidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 37.5 x 10.5 cm
Binding Hole(s)
Folios 12
Lines per Page 9
Foliation figures in lower left-corner and upper right corner of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
Later added duel foliation appears in lower left-hand corner (fol. 121 -132) and upper right-hand corner (1-12)
Excerpts
«Beginning:»'
❖ oṃ gaṇādhipataye namaḥ ||
snātvā pūjāgṛhanikaṭam āgatya caturhastā bhubale sthitvā
oṃ
devi duprakṛtacittaṃ pāpākrāntam abhūn mama |
tan nissāraya cittān me pāpaṃ phaṭ phaṭ te namaḥ ||
sūryyaḥ somo yamaḥ kālo mahābhūtāni pañca ca |
ete śubhāḥ śubhasyeha karmaṇo na ca sākṣiṇaḥ |
iti mantratrayena prāyaścittādyaniṣṭāni pāpāni dehānnisṛtāni vicintya || oṃ vajrodake hūṃ phaṭ svāhā
iti jalagrahaṇaṃ || || oṃ hrīṁ viśuddhadharma sarvvapāpāni śamayāśeṣavikalpān apanaya hūṁ
svāhā iti pādaprakṣālanaṃ || || oṁ hrīṁ svāhā ityācamanaṃ || || (fol. 1v1–4)
«End:»
iti khaḍgaṃ ||
vāgīśvarīsahita brahmaṇe namaḥ || iti tanmuṣṭiṃ lakṣmīsahitāyā nārāyaṇāya namaḥ ||
iti tanmdhyaṃ || umāsahitamaheśvarāya namaḥ || iti tad agraṃ saṃpūjya
oṁ
khaḍgāya khalanāśāya śaktikāryāya tatparaḥ ||
paśucchedas tvayā śighraṃ khadganātha namo stu te ||
iti khaḍgam abhimantrya oṃ adya śrīdakṣiṇakālikāprītyartham amuṃ chāgaṃ agnidaivataṃ
ahaṃ ghātayiṣye || iti saṃkalpya paśoḥ śiro dhṛtvā
oṁ yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā |
atas tvāṃ ghātayiṣyāmi tasmād yajñe vadho ‘vadhaḥ ||
śivāyattam idaṃ piṇḍam atastvaṃ śivatāṃ gataḥ |
udbudhyasva paśoḥ tvaṃ hi nāśivastvaṃ śivosi hi ||
iti bodhayitvā khaḍgam ādāya oṁ kraḥ astrāya phaṭ chindi chindi svāhā || iti mantreṇa mūlena ca
paśuṃ cchedayet || vāmabhāge patite aśubhaṃ || ekaghātitena apatite pyaśubhaṃ || tat
praśamanārthaṃ mūlena pañcādaśāhutir juhuyāt || tataḥ pradakṣiṇīkṛtya praṇamya saṃhāramudrāṃ
pradarśya saparivān svahṛdaye udvāmayet || tato mūlena śirasi nirmālyaṃ ghṛtvā naivedyaṃ
bhaktebhyo datvā svayam api bhuñjīta || || (fol. 12r6–12v3)
«Colophon::»
ity ambikānityapūjābidhiḥ || || || (fol. 12v3)
Microfilm Details
Reel No. A 231/14
Date of Filming 12-01-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-11-2012
Bibliography