A 231-14 Ambikānityapūjāvidhi

Manuscript culture infobox

Filmed in: A 231/14
Title: Ambikānityapūjāvidhi
Dimensions: 37.5 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 231/14

Inventory No. 2599

Title Ambikānityapūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 37.5 x 10.5 cm

Binding Hole(s)

Folios 12

Lines per Page 9

Foliation figures in lower left-corner and upper right corner of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Later added duel foliation appears in lower left-hand corner (fol. 121 -132) and upper right-hand corner (1-12)

Excerpts

«Beginning:»'


❖ oṃ gaṇādhipataye namaḥ ||

snātvā pūjāgṛhanikaṭam āgatya caturhastā bhubale sthitvā

oṃ

devi duprakṛtacittaṃ pāpākrāntam abhūn mama |

tan nissāraya cittān me pāpaṃ phaṭ phaṭ te namaḥ ||


sūryyaḥ somo yamaḥ kālo mahābhūtāni pañca ca |

ete śubhāḥ śubhasyeha karmaṇo na ca sākṣiṇaḥ |


iti mantratrayena prāyaścittādyaniṣṭāni pāpāni dehānnisṛtāni vicintya || oṃ vajrodake hūṃ phaṭ svāhā

iti jalagrahaṇaṃ || || oṃ hrīṁ viśuddhadharma sarvvapāpāni śamayāśeṣavikalpān apanaya hūṁ

svāhā iti pādaprakṣālanaṃ || || oṁ hrīṁ svāhā ityācamanaṃ || || (fol. 1v1–4)


«End:»


iti khaḍgaṃ ||

vāgīśvarīsahita brahmaṇe namaḥ || iti tanmuṣṭiṃ lakṣmīsahitāyā nārāyaṇāya namaḥ ||

iti tanmdhyaṃ || umāsahitamaheśvarāya namaḥ || iti tad agraṃ saṃpūjya

oṁ

khaḍgāya khalanāśāya śaktikāryāya tatparaḥ ||

paśucchedas tvayā śighraṃ khadganātha namo stu te ||

iti khaḍgam abhimantrya oṃ adya śrīdakṣiṇakālikāprītyartham amuṃ chāgaṃ agnidaivataṃ

ahaṃ ghātayiṣye || iti saṃkalpya paśoḥ śiro dhṛtvā

oṁ yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā |

atas tvāṃ ghātayiṣyāmi tasmād yajñe vadho ‘vadhaḥ ||


śivāyattam idaṃ piṇḍam atastvaṃ śivatāṃ gataḥ |

udbudhyasva paśoḥ tvaṃ hi nāśivastvaṃ śivosi hi ||


iti bodhayitvā khaḍgam ādāya oṁ kraḥ astrāya phaṭ chindi chindi svāhā || iti mantreṇa mūlena ca

paśuṃ cchedayet || vāmabhāge patite aśubhaṃ || ekaghātitena apatite pyaśubhaṃ || tat

praśamanārthaṃ mūlena pañcādaśāhutir juhuyāt || tataḥ pradakṣiṇīkṛtya praṇamya saṃhāramudrāṃ

pradarśya saparivān svahṛdaye udvāmayet || tato mūlena śirasi nirmālyaṃ ghṛtvā naivedyaṃ

bhaktebhyo datvā svayam api bhuñjīta || || (fol. 12r6–12v3)


«Colophon::»


ity ambikānityapūjābidhiḥ || || || (fol. 12v3)


Microfilm Details

Reel No. A 231/14

Date of Filming 12-01-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-11-2012

Bibliography